________________ 194 ] . [ काव्यषटकं सांध्यमस्तमितशेषमातपं रक्तलेखमपरा बिभर्ति दिक् / सांपरायवसुधासशोणितं मण्डलाग्रमिव तिर्यगुज्झितम् // 54 // यामिनीदिवससंधिसंभवे तेजसि व्यवहिते सुमेरुणा / एतदन्धलमसं निरङ्कुशं दिक्षु दीर्घनयने विजृम्भते // 55 // 5 नोर्ध्वमीक्षणगतिर्न चाप्यधो नाभितो न पुरतो न पृष्ठतः / लोक एष तिमिरौघवेष्टितो गर्भवास इव वर्तते निशि / / 56 / / शुद्धमाविलमवस्थित चलं वक्रमार्जवगुणान्वितं च यत् / सर्वमेव तमसा समीकृतं धिङ्महत्त्वमसला हृतान्तरम् // 57 / / नूनमुन्नमति यज्वनां पतिः शार्वरस्य तमसो निषिद्धये / पुण्डरीकमुखि पूनदिङ्मुखं कैतकैरिव रजोभिराहतम् / / 58 / / मन्दरान्तरितमूर्तिना निशा लक्ष्यते शशभृता सतारका / त्वं मया प्रियसखीसमागता श्रोष्यतेव वचनानि पृष्ठतः / 59 / रुद्धनिर्गमनमा दिनक्षयात्पूर्वदृष्टंतनु चन्द्रिकास्मितम् / एतदुद्गिरति चन्द्रमण्डलं दिग्रहस्यमिव रात्रिनोदितम् // 60 // 15 पश्य पक्वफलिनीफलत्विषा बिम्बलाञ्छितवियत्सरोम्भसा / विप्रकृष्टविवरं हिमांशुना चक्रवाकमिथुनं विडम्ब्यते // 61 // शक्यमोषधिपतेर्नवोदयाः कर्णपूररचनाकृते तव / अप्रगल्भयवसूचिकोमलाश्छेत्तुमग्रनखसंपुटैः कराः // 62 / / अङ्गुलीभिरिव केशसंचयं संनिगृह्य तिमिरं मरीचिभिः / 20 कुड्मलीकृतसरोजलोचनं चुम्बतीव रजनीमुखं शशी // 3 // पश्य पानति नवेन्दुरश्मिभिभिन्नसान्द्रतिमिरं नभस्तलम् / लक्ष्यते द्विरदभोगदूषितं सप्रसादमिव मानसं सरः / / 64 / / रक्तभावमपहाय चन्द्रमा जात एष परिशुद्धमण्डलः / विक्रिया न खलु कालदोषजा निर्मलप्रकृतिषु स्थिरोदया।६५। 25. उन्नतेषु शशिनः प्रभा स्थिता निम्नसंश्रयपर निशातमः / : नूनमात्मसदृशी प्रकल्पिता वेधसा हिं गुणदोषयोर्गतिः // 66 //