________________ (2) कुमारसंभवं :: अष्टमः सर्गः ] [ 163 सामभिः सहचराः सहस्रशः स्यन्दनाश्वहृदयंगमस्वनैः / भानुमग्निपरिकीर्णतेजसं संस्तुवन्ति किरणोष्मपायिनः / 41 // सोऽयमानतशिरोधरैर्हयैः कर्णचामरविघट्टितेक्षणैः / अस्तमेति युगभुग्नकेसरैः संनिधाय दिवसं महोदधौ // 42 / / 5 खं प्रसुप्तमिव संस्थिते रवी तेजसो महत ईदृशी गतिः / तत्प्रकाशयति यावदुद्गतं मीलनाय खलु तावतश्च्युतम् / 43 / संध्ययाप्यनुगतं रवेर्वपुर्वन्द्यमस्तशिखरे समर्पितम् / येन पूर्वमुदये पुरस्कृता नानुयास्यति कथं तमापदि // 44 // रक्तपीतकपिशाः पयोमुचां कोटयः कुटिलकेशि भान्त्यमूः / 10 द्रक्ष्यसि त्वमिति संध्ययानया वर्तिकाभिरिव साधुमण्डिताः 45 सिंहकेसरसटासु भूभृतां पल्लवप्रसविषु द्रुमेषु च / पश्य धातुशिखरेषु भानुना संविभक्तमिव सांध्यमातपम् / 46 / अद्रिराजतनये तपस्विनः पावनाम्बुविहिताञ्जलिक्रियाः / ब्रह्म गूढमभिसंध्यमाहताः शुद्धये विधिविदो गणन्त्यमी // 47 // 15 तन्मुहूर्तमनुमन्तुमर्हसि प्रस्तुताय नियमाय मामपि / त्वां विनोदनिपुणः सखीजनो वल्गुवादिनि विनोदयिष्यति 48 निर्विभुज्य दशनच्छदं ततो वाचि भर्तुरवधीरणापरा / शैलराजतनया समीपमामाललाप विजयामहेतुकम् / / 46 / / ईश्वरोऽपि दिवसात्ययोचितं मन्त्रपूर्वमनुतस्थिवान्विधिम् / 20 पार्वतीमवचनामसूयया प्रत्युपेत्य पुनराह सस्मितम् / / 50 / / मुञ्च कोपमनिमित्तकोपने संध्यया प्रणमितोऽस्मि नान्यया। किं न वेत्सि सहधर्मचारिणं चक्रवाकसमवृत्तिमात्मनः // 51 // निमितेषु पितृषु स्वयंभुवा या तनुः सुतनु पूर्वमुज्झिता। सेयमस्तमुदयं च सेवते तेन मानिनि ममात्र गौरवम् // 52 / / 25 तामिमा तिमिरवृद्धिपीडितां शैलराजतनयेऽधुना स्थिताम् / एकतस्तटतमालमालिनी पश्य धातुरसनिम्नगामिव // 53 / /