________________ (2) कुमारसंभवं :: सप्तमः सर्गः ] [ 181 // 7 // सप्तमः सर्गः // अथौषधीनामधिपस्य वृद्धौ तिथौ च जामित्रगुणान्वितायाम् / समेतबन्धुहिमवान्सुताया विवाहदोक्षाविधिमन्वतिष्ठत् // 1 // वैवाहिकः कौतुकसंविधानैर्गुहे गृहे व्यग्रपुरंध्रिवर्गम् / 5 पासीत्पुरं सानुमतोऽनुरागादन्तःपुरं चैककुलोपमेयम् / / 2 / / संतानकाकीर्णमहापथं तच्चीनांशुकैः कल्पितकेतुमालम् / भासोज्ज्वलत्काञ्चनतोरणानां स्थानान्तरं स्वर्ग इवाबभासे 3 एकैव सत्यामपि पुत्रपङ्क्तौ चिरस्य दृष्टेव मृतोत्थितेव / आसन्नपाणिग्रहणेति पित्रोरुमा विशेषोच्छ्वसितं बभूव // 4 // अङ्काद्ययावङ्कमुदीरिताशीः सा मण्डनान्मण्डनमन्वभुङ्क्त / संबन्धिभिन्नोऽपि गिरेः कुलस्य स्नेहस्तदेकायतनं जगाम / / 5 / / मैत्रे मुर्ने शशलाञ्छनेन योगं गतासूत्तरफल्गुनीषु / तस्याः शरीरे प्रतिकर्म चक्रुर्बन्धुस्त्रियो याः पतिपुत्रवत्यः / 6 / सा गौरसिद्धार्थनिवेशवद्भिर्दूर्वाप्रवालैः प्रतिभिन्नशोभम् / 15 निर्नाभि कौशेयमुपात्तबाणमभ्यङ्गनेपथ्यमलंचकार / / 7 / / वभौ च संपर्कमुपेत्य बाला नवेव दीक्षाविधिसायकेन / करेण भानोर्बहुलावसाने संधुक्ष्यमाणेव शशाङ्करेखा / / 8 // तां लोध्रकल्केन हृताङ्गतैलामाश्यानकालेयकृताङ्गरागाम् / वासो वसानामभिषेकयोग्यं नार्यश्चतुष्काभिमुखं व्यनेषुः / / 6 / / विन्यस्तवैदूर्यशिलातलेऽस्मिन्नाबद्धमुक्ताफलभक्तिचित्रे / आवजिताष्टापदकुम्भतोयैः सतूर्यमेनां स्नपयांबभूवुः / / 10 / / सा मङ्गलस्नानविशुद्धगात्री गृहीतपत्युद्गमनीयवस्त्रा। निर्वृत्तपर्जन्यजलाभिषेका प्रफुल्लकाशा वसुधेव रेजे / / 11 / / तस्मात्प्रदेशाच्च वितानवन्तं युक्त मणिस्तम्भचतुष्टयेन / 25 पतिव्रताभिः परिगृह्य निन्ये क्लुप्तासनं कौतुकवेदिमध्यम् 12