________________ 180 ] [ काव्यषट्कं शैलः संपूर्णकामोऽपि मेनामुखमुदक्षत / प्रायेण गहिणीनेत्राः कन्यार्थेषु कुटुम्बिनः / / 85 / / मेने मेनापि तत्सर्वं पत्युः कार्यमभीप्सितम् / भवन्त्यव्यभिचारिण्यो भतुरिष्टे पतिव्रताः // 86 / / 5 इदमत्रोत्तरं न्याय्यमिति बुद्ध्या विमृश्य सः / आददे वचसामन्ते मङ्गलालकृतां सुताम् / / 87 / / एहि विश्वात्मने बत्से भिक्षासि परिकल्पिता। अर्थिनो मुनयः प्राप्तं गृहमेधिफलं मया / / 88 // एतावदुक्त्वा तनयामृषीनाह महीधरः / / इयं नमति वः सर्वांस्त्रिलोचनवधूरिति // 86 / / ईप्सितार्थक्रियोदारं तेऽभिनन्द्य गिरेनचः / आशीभिरेधयामासुः पुरःपाकाभिरम्बिकाम् / / 60 / / तां प्रणामादरस्रस्तजाम्बूनदवतंसकाम् / अङ्कमारोपयामास लज्जमानामरुन्धती // 61 // 15 तन्मातरं चाश्रुमुखीं दुहितृस्नेहविक्लवाम् / वरस्यानन्यपूर्वस्य विशोकामकरोद्गुणैः // 62 / / वैवाहिकी तिथिं पृष्टास्तत्क्षणं हरबन्धुना / ते त्र्यहादूर्ध्वमाख्याय चेरुश्चीरपरिग्रहाः // 63 / / ते हिमालयमामन्त्र्य पुनः प्राप्य च शूलिनम् / 20 सिद्धं चास्मै निवेद्यार्थं तद्विसृष्टाः खमुद्ययुः // 14 // पशुपतिरपि तान्यहानि कृच्छादगमयदद्रिसुतासमागमोत्कः / कमपरमवशं न विप्रकुयु विभुमपि तं यदमी स्पृशन्ति भावाः 65 .. (पुष्तिाग्रा) // इति श्रीकालिदासकृतौ कुमारसंभवै महाकाव्ये 25 उमाप्रदानो नाम षष्ठः सर्गः / / 6 / /