________________ 182 ] [ काव्यषट्क तां प्राङ्मुखीं तत्र निवेश्य तन्वीं - क्षणं व्यलम्बन्त पुरोनिषण्णाः / भूतार्थशोभाह्रियमारणनेत्राः प्रसाधने संनिहितेऽपि नार्यः // 13 // 5 धूपोष्मणा त्याजितमाभावं केशान्तमन्तःकुसुमं तदीयम् / पर्याक्षिपत्काचिदुदारबन्धं दूर्वावता पाण्डुमधूकदाम्ना / / 14 / / विन्यस्तशुक्लागुरु चक्रुरङ्गं गोरोचनापत्रविभक्तमस्याः / . सा चक्रवाकाङ्कितसैकताया स्त्रिस्रोतसः कान्तिमतीत्य तस्थौ / / 15 / / लग्नद्विरेफं परिभूय पद्म समेघलेखं शशिनश्च बिम्बम् / तदाननश्रीरलकैः प्रसिद्धैश्चिच्छेद सादृश्यकथाप्रसङ्गम् / 16 / कर्णापितो लोध्रकषायरूक्ष गोरोचनाक्षेपनितान्तगौरे / तस्याः कपोले परभागलाभावबन्ध चढूंषि यवप्ररोहः // 17 // '15 रेखाविभक्तः सुविभक्तगात्र्याः / किंचिन्मधूच्छिष्टविमृष्टरागः / कामप्यभिख्यां स्फुरितैरपुष्य दासन्नलावण्यफलोऽधरोष्ठः / / 18 / / पत्युः शिरश्चन्द्रकलामनेन . स्पृशेति सख्या परिहासपूर्णम् / सा रजयित्वा चरणौ कृताशी मौल्येन तां निर्वचनं जघान // 16 / / तस्याः सुजातोत्पलपत्रकान्ते प्रसाधिकाभिनयने निरीक्ष्य / 25 न चक्षुषोः कान्तिविशेषबुद्ध्या ___कालाजनं मङ्गलमित्युपात्तम् / / 20 / /