________________ 148 ] [ कुमारसंभवं भुवनालोकनप्रीतिः स्वगिभिर्नानुभूयते / / खिलीभूते विमानानां तदापातभयात्पथि // 45 / / यज्वभिः संभृतं हव्यं विततेष्वध्वरेषु सः / जातवेदोमुखान्मायी मिषतामाच्छिनत्ति नः / / 46 // 5 उच्चरुच्चैःश्रवास्तेन हयरत्नमहारि च / देहबद्धमिवेन्द्रस्य चिरकालाऽजितं यशः / / 47 / / तस्मिन्न पायाः सर्वे, नः क्रूरे प्रतिहतक्रियाः / / वीर्यवन्त्योषधानीव विकारे सांनिपातिके / / 48 / / जयाशा यत्र चास्माकं प्रतिघालोत्थिताऽचिषा / हरिचक्रेण तेनाऽस्य कण्ठे निष्कमिवाऽपितम् // 49 / / तदीयास्तोयदेष्वद्य पुष्करावर्तकादिषु / अभ्यस्यन्ति तटाघातं निजितेरावता गजाः / / 50 / / तदिच्छामो विभो ! स्रष्टुं सेनान्यं तस्य शान्तये / कर्मबन्धच्छिदं धर्म भवस्येव मुमुक्षवः // 51 / / 15 गोप्तारं सुरसैन्यानां यं पुरस्कृत्य गोत्रभित् / प्रत्यानेष्यति शत्रुभ्यो बन्दीमिव जयश्रियम् / / 52 / / वचस्यवसिते तस्मिन्ससर्ज गिरमात्मभूः / गजितानन्तरां सृष्टि सौभाग्येन जिगाय सा / / 53 / / संपत्स्यते वः कामाऽयं कालः कश्चित्प्रतीक्ष्यताम् / न त्वस्य सिद्धौ यास्यामि सर्गव्यापारमात्मना / / 54 / / इतः स दैत्यः प्राप्तश्रीर्नेत एवार्हति क्षयम् / विषवृक्षोऽपि संवर्ध्य स्वयं छेत्तुमसांप्रतम् // 55 / / वृतं तेनेदमेव प्राङ्मया चाऽस्मै प्रतिश्रुतम् / वरेण शमितं लोकानलं दग्धं हि तत्तपः / / 56 / / 25 संयुगे सांयुगीनं तमुद्यतं प्रसहेत कः / . अंशाहते निषिक्तस्य नीललोहितरेतसः // 57 //