________________ 130 ] [ काव्यषट्के (1) रघुवंशम् अनीकिनीनां समरेऽग्रयायी तस्यापि देवप्रतिमः सुतोऽभूत् / व्यश्रूयतानीकपदावसानं देवादि नाम त्रिदिवेऽपि यस्य // 10 // पिता समाराधनतत्परेण पुत्रेण पुत्री स यथैव तेन / पुत्रस्तथैवात्मजवत्सलेन स तेन पित्रा पितृमान्बभूव / / 11 / / 5 पूर्वस्तयोरात्मसमे चिरोढामात्मोद्भवे वर्णचतुष्टयस्य / / धुरं निधायैकनिधिगुणानां जगाम यज्वा यजमानलोकम् / 12 / वशी सुतस्तस्य वशंवदत्वात्स्वेषामिवासीविषतामपीष्टः / सकृद्विविग्नानपि हि प्रयुक्त माधुर्यमीष्टे हरिणान्ग्रहीतुम् / 13 / अहीनगुर्नाम स गां समग्रामहीनबाहुद्रविणः शशास। 10 यो हीनसंसर्गपराङ्मुखत्वाधुवाप्यनथैर्व्यसनैविहीनः / / 14 / / गुरोः स चानन्तरमन्तरज्ञः पुंसां पुमानाद्य इवावतीर्णः / उपक्रमरस्खलितैश्चतुर्भिश्चतुगीदिशश्चतुरो बभूव / / 15 / / तस्मिन्प्रयाते परलोकयात्रां जेतर्यरीणां तनयं तदीयम् / उच्चैःशिरस्त्वाज्जितपारियानं लक्ष्मीः सिषेवे किल पारियात्रम्। 15 तस्याभवत्सूनुरुदारशीलः शिलः शिलापट्टविशालवक्षाः / जितारिपक्षोऽपि शिलीमुखैर्यः शालीनतामव्रजदीडयमानः / 17 / तमात्मसंपन्नमनिन्दितात्मा कृत्वा युवानं युवराजमेव / / सुखानि सोऽभुङ्क्त सुखोपरोधि वृत्तं हि राज्ञामुपरुद्धवृत्तम् / 18 / तं रागबन्धिष्ववितृप्तमेव, भोगेषु सौभाग्यविशेषभोग्ययम् / विलासिनीनामरतिक्षमापि जरा वृथा मत्सरिणी जहार / 16 / उन्नाभ इत्युद्गतनामधेयस्तस्यायथार्थोन्नतनाभिरन्ध्रः / सुतोऽभवत्पङ्कजनाभकल्पः कृत्स्नस्य नाभिनुपमण्डलस्य / 20 / ततः परं वज्रधरप्रभावस्तदात्मजः संयति वज्रघोषः / बभूव वज्राकरभूषणायाः पतिः पृथिव्याः किल वज्रणाभः 21 25 तस्मिन्गते द्यां सुकृतोपलब्धां तत्संभवं शङ्खरणमर्णवान्ता / उत्खातशत्रु वसुधोपतस्थे रत्नोपहारैरुदितैः खनिभ्यः / / 22 / /