________________ रघुवंशे अष्टादशः सर्गः ] [ 131 तस्यावसाने हरिदश्वधामा पित्र्यं प्रपेदे पदमश्विरूपः / वेलातटेषूषितसैनिकावं पुराविदो यं व्युषिताश्वमाहुः / / 23 / / आराध्य विश्वेश्वरमीश्वरेण तेन क्षितेविश्वसहो विजज्ञे / पातु सहो विश्वसखः समग्रां विश्वंभरामात्मजमूतिरात्मा 24 5 अंशे हिरण्याक्षरिपोः स जाते हिरण्यनाभे तनये नयज्ञः / द्विषामसह्यः सुतरां तरूणां हिरण्यरेता इव सानिलोऽभूत् / 25 / पिता पितृणामनृणस्तमन्ते वयस्यनन्तानि सुखानि लिप्सुः / राजानमाजानु विलम्बिबाहुं कृत्वा कृती वल्कलवान्बभूव / 26 / कौसल्य इत्युत्तरकोसलानां पत्युः पतङ्गान्वयभूषणस्य / 10 तस्यौरसः सोमसुतः सुतोऽभून्नेत्रोत्सवः सोम इव द्वितीयः / 27 / यशोभिराब्रह्मसभं प्रकाशः स ब्रह्मभूयं गतिमाजगाम / ब्रह्मिष्ठमाधाय निजेऽधिकारे ब्रह्मिष्ठमेब स्वतनुप्रसूतम् / 28 / तस्मिन्कुलापीडनिभे विपीडं सम्यङ्महीं शासति शासनाङ्काम् / प्रजाश्चिरं सुप्रजसि प्रजेशे ननन्दुरानन्दजलाविलाक्ष्यः / / 29 / / 15 पात्रीकृतात्मा गुरुसेवनेन स्पष्टाकृतिः पत्त्ररथेन्द्रकेतोः / तं पुत्रिणां पुष्करपत्रनेत्रः समारोपयदग्रसंख्याम् / / 30 / / वंशस्थिति वंशकरेण तेन संभाव्य भावी स सखा मघोनः / उपस्पृशन्स्पर्शनिवृत्तलौल्यस्त्रिपुष्करेषु त्रिदशत्वमाप / / 31 / / तस्य प्रभानिजितपुष्परागं पौष्यां तिथौ पुष्यमसूत पत्नी / ...20 तस्मिन्नपुष्यन्नुदिते समग्रां पुष्टि जनाः पुष्य इव द्वितीये / 32 / महीं महेच्छः परिकीर्य सूनौ मनीषिणे जैमिनयेऽपितात्मा। तस्मात्सयोगादधिगभ्य योगमजन्मनेऽकल्पत जन्मभीरु: / 33 / ततः परं तत्प्रभवः प्रपेदे ध्रुवोपमेयो ध्रुवसंधिरुर्वीम् / यस्मिन्नभूज्ज्यायसि सत्यसंधे संधिधुवः संनमतामरीणाम् / 34 / 25 सुते शिशावेव सुदर्शनाख्ये दर्शात्ययेन्दुप्रियदर्शने सः / मृगायताक्षो मृगयाविहारी सिंहादवापद्विपदं नृसिंहः / / 3 / /