________________ 10 124 ] [ काव्यषट्के (1) रघुवंशम् ते प्रीतमनसस्तस्मै यामाशिषमुदैरयन् / सा तस्य कर्मनिर्वृत्तैर्दूरं पश्चात्कृता फलैः // 18 // बन्धच्छेदं स बद्धानां वधार्हाणामवध्यताम् / . : धुर्याणां च धुरो मोक्षमदोहं चादिशद्गवाम् / / 19 / / 5 क्रीडापतत्रिणोऽप्यस्य पञ्जरस्थाः शुकादयः / लब्धमोक्षास्तदादेशाद्यथेष्टगतयोऽभवन् / / 20 / / . ततः कक्ष्यान्तरन्यस्तं गजदन्तासनं शुचि / सोत्तरच्छदमध्यास्त नेपथ्यग्रहणाय सः / / 21 / / तं धूपाश्यानकेशान्तं तोयनिणिक्तपाणयः / आकल्पसाधनैस्तैस्तैरुपसेदुः प्रसाधकाः / / 22 // तेऽस्य मुक्तागुणोन्नद्धं मौलिमन्तर्गतस्रजम् / प्रत्यूपु: पद्मरागेण प्रभामण्डलशोभिना // 23 // चन्दनेनाङ्गरागं च मृगनाभिसुगन्धिना। समापय्य ततश्चक्रुः पत्रं विन्यस्तरोचनम् / / 24 / / 15 प्रामुक्ताभरणः स्रग्वी हंसचिह्नदुकूलवान् / आसीदतिशयप्रेक्ष्यः स राज्यश्रीवधूवरः // 25 // नेपथ्यशिनश्छाया तस्यादर्श हिरण्मये। . विरराजोदिते सूर्ये मेरौ कल्पतरोरिव // 26 // स राजककुदव्यग्रपाणिभिः पार्श्ववतिभिः / ययावुदीरितालोकः सुधर्मानवमां सभाम् // 27 / / वितानसहितं तत्र भेजे पैतृकमासनम् / चूडामणिभिरुद्घृष्टपादपीठं महीक्षिताम् / / 28 / / शुशुभे तेन चाक्रान्तं मङ्गलायतनं महत् / श्रीवत्सलक्षणं वक्षः कौस्तुभेनेव केशवम् / / 26 / / 25 बभौ भूयः कुमारत्वादाधिराज्यमवाप्य सः / रेखाभावादुपारूढः सामग्र्यमिव चन्द्रमाः // 30 //