________________ रघुवंशे सप्तदशः सर्गः ] [ 123 10 स कुलोचितमिन्द्रस्य साहायकमुपेयिवान् / जघान समरे दैत्यं दुर्जयं तेन चावधि / / 5 / / तं स्वां नागराजस्य कुमुदस्य कुमद्वती / अन्वगात्कुमुदानन्दं शशाङ्कमिव कौमुदी / / 6 / / तयोदिवस्पतेरासीदेक: सिंहासनार्धभाक् / द्वितीयापि सखी शच्याः पारिजातांशभागिनी / / 7 / / तदात्मसंभवं राज्ये मन्त्रिवृद्धाः समादधुः / स्मरन्त: पश्चिमामाज्ञां भर्तुः सङ्ग्रामयायिनः / / 8 / / ते तस्य कल्पयामासुरभिषेकाय शिल्पिभिः / विमानं नवमुद्वेदि चतुःस्तम्भप्रतिष्ठितम् // 6 // तत्रैनं हेमकुम्भेषु संभृतैस्तीर्थवारिभिः / / उपतस्थुः प्रकृतयो भद्रपीठोपवेशितम् / / 10 / / नदद्भिः स्निग्धगम्भीरं ' तूर्येराहतपुष्करैः / अन्वमीयत कल्याणं तस्याविच्छिन्नसंतति / / 11 / / 15 दूर्वायवाकुरप्लक्षत्वगभिन्नपुटोत्तरान् / ज्ञातिवृद्धः प्रयुक्तान्स भेजे नीराजनाविधीन् // 12 // पुरोहितपुरोगास्तं जिष्णु जैत्ररथर्वभिः / उपचक्रमिरे पूर्वमभिषेक्तु द्विजातयः / / 13 / / तस्यौघमहती मूनि निपतन्ती व्यरोचत / 20 सशब्दमभिषेकश्रीगङ्गव त्रिपुरद्विषः / / 14 / / स्तूयमानः क्षणे तस्मिन्नलक्ष्यत स बन्दिभिः / प्रवृद्ध इव पर्जन्यः सारङ्गरभिनन्दितः / / 15 / / तस्य सन्मन्त्रपूताभिः स्नानमद्भिः प्रतीच्छतः / चक्षे चैातम्याग्नेष्टिमेकादिव तिः / / 16 // 25 स तावदभिषेकान्ते स्नातकेभ्यो ददौ वसु / यावतैषां समाप्येरन्यज्ञाः पर्याप्तदक्षिणाः / / 17 / /