________________ रघुवंशे पञ्चदशः सर्गः ] [ 113 ऋषीन्विसृज्य यज्ञान्ते सुहृदश्च पुरस्कृतान् / राम: सीतागतं स्नेहं निदधे तदपत्ययोः / / 86 // युधाजितश्च संदेशात्स देशं सिन्धुनामकम् / ददौ दत्तप्रभावाय भरताय भृतप्रजः // 87 / / 5 भरतस्तत्र गन्धर्वान्युधि निजित्य केवलम् / आतोद्यं ग्राहयामास समत्याजयदायुधम् / / 88 // स तक्षपुष्कलो पुत्री राजधान्योस्तदाख्ययोः / अभिषिच्याभिषेकाही रामान्तिकमगात्पुनः // 86 / / अङ्गदं चन्द्रकेतु च लक्ष्मणोऽप्यात्मसंभवी / 10 शासनाद्रघुनाथस्य चके कारापथेश्वरौ // 10 // इत्यारोपितपुत्रास्ते जननीनां जनेश्वराः / भर्तृ लोकप्रपन्नानां निवापान्विदधुः क्रमात् / / 61 / / उपेत्य मुनिवेषोऽथ काल: प्रोवाच राघवम् / रहःसंवादिनौ पश्येदावां यस्तं त्यजेरिति / / 62 / / 15 तथेति प्रतिपन्नाय विवृतात्मा नृपाय सः / आचख्यौ दिवमध्यास्व शासनात्परमेष्ठिनः / / 63 / / विद्वानपि तयोर्दा:स्थः समयं लक्ष्मणोऽभिनत् / भीतो दुर्वाससः शापाद्रामसंदर्शनार्थिनः // 94 / / स गत्वा सरयूतीरं देहत्यागेन योगवित् / 20 चकारावितथां भ्रातुः प्रतिज्ञां पूर्वजन्मनः / / 65 / / तस्मिन्नात्मचतुर्भागे प्राङ्नाकमधितस्थुषि / राघवः शिथिलं तस्थौ भुवि धर्मस्त्रिपादिव / / 66 / / स निवेश्य कुशावत्यां रिपुनागाङ्कुशं कुशम् / शरावत्यां सतां सूक्तैर्जनिताश्रुलवं लवम् / / 67 / / 25 उदक्प्रतस्थे स्थिरधीः सानुजोऽग्निपुरःसरः / अन्वितः पतिवात्सल्याद्गृहवर्जमयोध्यया // 68 / /