________________ 112 ] [ काव्यषट्के (1) रघुवंशम् ताः स्वचारित्रमुद्दिश्य प्रत्याययतु मैथिली / . ' ततः पुत्रवतीमेनां प्रतिपत्स्ये त्वदाज्ञया // 73 / / इति प्रतिश्रुते राज्ञा जानकीमाश्रमान्मुनिः / शिष्यरानाययामास स्वसिद्धि नियमैरिव / / 74 / / 5 अन्येधुरथ काकुत्स्थः संनिपात्य पुरौकसः / कविमाहवाययामास प्रस्तुतप्रतिपत्तये // 75 / / स्वरसंस्कारवत्यासौ पुत्राभ्यामथ सीतया / ऋचेवोचिषं सूर्य रामं मुनिरुपस्थितः / / 76 / / काषायपरिवीतेन स्वपदापितचक्षुषा / अन्वमीयत शुद्धेति शान्तेन वपुषैव सा / / 77 / / जनास्तदालोकपथात्प्रतिसंहृतचक्षुषः / तस्थुस्तेऽवाङ्मुखाः सर्वे फलिता इव शालयः / / 78 / / तां दृष्टिविषये भर्तु, निरास्थित विष्टरः / कुरु निःसंशयं वत्से स्ववृत्ते लोकमित्यशात् / / 76 / / 15 अथ वाल्मीकिशिष्येण पुण्यमावजितं पयः / आचम्योदीरयांमास सीता सत्यां सरस्वतीम् / / 80 / / वाङ्मनःकर्मभिः पत्यो व्यभिचारो यथा न मे / तथा विष्वंभरे देवि मामन्तर्धातुमर्हसि / / 81 / / एवमुक्ते तया साध्व्या रन्ध्रात्सद्योभवाद्भवः / शातह्रदमिव ज्योतिः प्रभामण्डलमुद्ययौ / / 82 / / तत्र नागफणोत्क्षिप्तसिंहासननिषेदुषी / समुद्ररशना साक्षात्प्रादुरासीद्वसुंधरा / / 83 / / सा सीतामङ्कमारोप्य भर्तृ प्रणिहितेक्षणाम् / . मा मेति व्याहरत्येव तस्मिन्पातालमभ्यगात् / / 84 // 25 धरायां तस्य संरम्भं सीताप्रत्यर्पणैषिणः / गुरुविधिबलापेक्षी शमयामास धन्विनः / / 85 / /