________________ 114 ] [ काव्यषट्के (1) रघुवंशम् जगृहुस्तस्य चित्तज्ञाः पदवी हरिराक्षसाः / कदम्बमुकुलस्थूलैरभिवृष्टां प्रजाश्रुभिः / / 66 / / उपस्थितविमानेन तेन उक्तानुकम्पिना / चक्रे त्रिदिवनिश्रेणिः सरयूरनुयायिनाम् // 10 // यद्गोप्रतरकल्पोऽभूत्संमर्दस्तत्र मज्जताम् / प्रतस्तदाख्यया तीर्थ पावनं भुवि पप्रथे / / 101 / / स विभुविबुधांशेषु प्रतिपन्नात्ममूर्तिषु / त्रिदशीभूतपौराणां स्वर्गान्तरमकल्पयत् // 102 / / निर्वत्यैवं दशमुखशिरश्छेदकार्य सुराणां . विष्वक्सेनः स्वतनुमविशत्सर्वलोकप्रतिष्ठाम् / लानाथं पवनतनयं चोभयं स्थापयित्वा कीर्तिस्तम्भद्वयमिव गिरी दक्षिणे चोत्तरे च // 103 // (मन्दाक्रान्ता) // इति महाकविश्रीकालिदासकृतौ रघुवंशे महाकाव्ये 15 श्रीरामस्वर्गारोहणो नाम पञ्चदशः सर्गः // 15 // // 16 // अथ षोडशः सर्गः॥ अथेतरे सप्त रघुप्रवीरा ज्येष्ठं पुरोजन्मतया गुणैश्च / चक्रुः कुशं रत्नविशेषभाजं सौभ्रात्रमेषां हि कुलानुसारि // 1 // ते सेतुवार्तागजबन्धमुख्यैरभ्युच्छ्रिताः कर्मभिरप्यवन्ध्यैः / अन्योन्यदेशप्रविभागसीमां वेलां समुद्रा इव न व्यतीयुः / / 2 / / चतुर्भुजांशप्रभवः स तेषां दानप्रवृत्तेरनुपारतानाम् / सुरद्विपानामिव सामयोनिभिन्नोऽष्टधा विप्रससार वंशः // 3 // अथार्धरात्रे स्तिमितप्रदीपे शय्यागृहे सुप्तजने प्रबुद्धः / कुशः प्रवासस्थकलत्रवेषामदृष्टपूर्वां वनितामपश्यत् / / 4 / /