________________ 110 ] . [ काव्यषट्के (1) रघुवंशम् 10 राजन्प्रजासु ते कश्चिदपचारः प्रवर्तते / तमन्विष्य प्रशमयेर्भवितासि ततः कृती / / 47 / / इत्याप्तवचनाद्रामो विनेष्यन्वर्णविक्रियाम् / दिशः पपात पत्त्रेण वेगनिष्कम्पकेतुना // 48 // 5 अथ धूमाभिताम्राक्षं वृक्षशाखावलम्बिनम् / ददर्श कंचिदैक्ष्वाकस्तपस्यन्तमधोमुखम् // 46 // : पृष्टनामान्वयो राज्ञा स किलाचष्ट धूमपः / आत्मानं शम्बुकं नाम शूद्रं सुरपदाथिनम् / / 50 / / तपस्यनधिकारित्वात्प्रजानां तमघावहम् / शीर्षच्छेद्यं परिच्छिद्य नियन्ता शास्त्रमाददे / / 51 // स तद्वक्त्रं हिमाक्लिष्ट किजल्कमिव पडूजम् / ज्योतिष्कणाहतश्मश्रु कण्ठनालादपातयत् // 52 / / कृतदण्डः स्वयं राज्ञा लेभे शूद्रः सतां गतिम् / / तपसा दुश्चरेणापि न स्वमार्गविलचिना // 53 // रघुनाथोऽप्यगस्त्येन मार्गसंदर्शितात्मना / महौजसा संयुयुजे शरत्काल इन्वेन्दुना / / 54 / / कुम्भयोनिरलंकारं तस्मै दिव्यपरिग्रहम् / ददौ दत्तं समुद्रेण पीतेनेवात्मनिष्क्रयम् // 55 / / तं दधन्मैथिलीकण्ठनिर्व्यापारेण बाहुना। पश्चानिववृते रामः प्राक्परासुद्धिजात्मजः // 56 / / तस्य पूर्वोदितां निन्दां द्विजः पुत्रसमागतः / स्तुत्या निवर्तयामास त्रातुर्वैवस्वतादपि // 57 / / तमध्वराय मुक्ताश्वं रक्षःकपिनरेश्वराः / मेघाः सस्यमिवाम्भोभिरभ्यवर्षन्नुपायनैः // 58 / / 25 दिग्भ्यो निमन्त्रिताश्चैनमभिजग्मुर्महर्षयः / न भौमान्येव धिष्ण्यानि हित्वा ज्योतिर्मयान्यपि / / 56 / /