________________ 80 ] [ काव्यषट्के (1) रघुवंशम् श्येनपक्षपरिधूसरालकाः सांध्यमेघरुधिरावाससः / ' अङ्गना इव रजस्वला दिशो नो बभूवुरवलोकनक्षमाः // 60 / / भास्करश्च दिशमध्युवास यां तां श्रिताः प्रतिभयं ववासिरे / क्षत्त्रशोणितपितृक्रियोचितं चोदयन्त्य इव भार्गवं शिवाः / 61 / तत्प्रतीपपवनादि वैकृतं प्रेक्ष्य शान्तिमधिकृत्य कृत्यवित् / अन्वयुक्त गुरुमीश्वरः क्षितेः स्वन्तमित्यलघयत्स तद्व्यथाम् / तेजसः सपदि राशिरुत्थितः प्रादुरास किल वाहिनीमुखे / यः प्रमृज्य नयनानि सैनिकैर्लक्षणीयपुरुषाकृतिश्चिरात् / / 63 / / पित्र्यमंशमुपवीतलक्षणं मातृकं च धनुरूजितं दधत् / 10. यः ससोम इव धर्मदीधितिः सद्विजिह्व इव चन्दनद्रुमः // 64 / / येन रोषपरुषात्मनः पितुः शासने स्थितिभिदोऽपि तस्थुषा / वेपमानजननीशिरश्छिदा प्रागजीयत घृणा ततो मही / / 6 / / अक्षबीजवलयेन निर्बभौ दक्षिणश्रवणसंस्थितेन यः / क्षत्रियान्तकरणकविंशतेाजपूर्वगणनामिवोद्वहन् / / 66 / / 15 तं पितुर्वधभवेन मन्युना राजवंशनिधनाय दीक्षितम् / बालसूनुरवलोक्य भार्गवं स्वां दशां च विषसाद पार्थिवः / 67 / नाम राम इति तुल्यमात्मजे वर्तमानमहिते च दारुणे। हृद्यमस्य भयदायि चाभवद्रत्नजातमिव हारसर्पयोः / / 68 / / अर्घ्यमय॑मिति वादिनं नृपं सोऽनवेक्ष्य भरताग्रजो यतः / क्षत्रकोपदहनाचिषं ततः संदधे दृशमुदग्रतारकाम् / / 66 / / तेन कार्मु कनिषक्तमुष्टिना राघवो विगतभीः पुरोगतः / अंगुलीविवरचारिणं शरं कुर्वता निजगदे युयुत्सुना // 70 / / क्षत्त्रजातमपकारवैरि मे तन्निहत्य वहुशः शमं गतः / सुप्तसर्प इव दण्डघट्टनाद्रोषितोऽस्मि तव विक्रमश्रवात् / 71 / 25 मैथिलस्य धनुरन्यपार्थिवैस्त्वं किलानमितपूर्वमक्षणोः / तन्निशम्य भवता समर्थये वीर्यशृङ्गमिव भग्नमात्मनः / / 72 / /