________________ रघुवंशे एकादशमः सर्गः ] [ 79 दृष्टसारमथ रुद्रकामु के वीर्यशुल्कमभिनन्द्य मैथिलः / राघवाय तनयामयोनिजां रूपिणीं श्रियमिव न्यवेदयत् / 47 / मैथिलः सपदि सत्यसङ्गरो राघवाय तनयामयोनिजाम् / संनिधौ द्युतिमतस्तपोनिधेरग्निसाक्षिक इवातिसृष्टवान् / 48 / 5 प्राहिणोच्च महितं महाद्युतिः कोसलाधिपतये पुरोधसम् / भृत्यभावि दुहितुः परिग्रहाद्दिश्यतां कुल मिदं निमेरिति / 49 / अन्वियेष सदृशीं स च स्नुषां प्राप चैनमनुकूलवाग्द्विजः / सद्य एव सुकृतां हि पच्यते कल्पवृक्षफलमि काङ्क्षितम् / 50 / तस्य कल्पितपुरस्क्रियाविधेः शुश्रुवान्वचनमग्रजन्मनः / उच्चचाल बलभित्सखो वशी सैन्य रेणमुषितार्कदीधितिः / 51 / आससाद मिथिलां स वेष्टयन्पीडितोपवनपादपां बलैः / प्रीतिरोधमसहि सा पुरी स्त्रीव कान्तपरिभोगमायतम् // 52 // तौ समेत्य समये स्थितावुभौ भूपती वरुणवासवोपमौ / कन्यकातनयकौतुकक्रियां स्वप्रभावसदृशीं वितेनतुः / / 53 / / 15 पार्थिवीमुदवहद्रघूढहो लक्ष्मणस्तदनुजामथोमिलाम् / यौ तयोरवरजौ वरौजसौ तौ कुशध्वजसुते सुमध्यमे / / 54 / / ते चतुर्थसहितास्त्रयो बभुः सूनवो नववधूपरिग्रहाः / सामदानविधिभेदविग्रहाः सिद्धिमन्त इव तस्य भूपतेः / / 5 / / ता नराधिपसुता नृपात्मजैस्ते च ताभिरगमन्कृतार्थताम् / . 20 सोऽभवद्वरवधूसमागमः प्रत्ययप्रकृतियोगसंनिभः / / 56 / / एवमात्तरतिरात्मसंभवांस्तान्निवेश्य चतुरोऽपि तत्र सः / अध्वसु त्रिषु विसृष्टमैथिलः स्वां पुरी दशरथो न्यवर्तत / 57 / तस्य जातु मरुतः प्रतीपगा वर्त्मसु ध्वजतरुप्रमाथिनः / चिक्लिशु शतया वरूथिनीमुत्तटा इव नदीरयाः स्थलीम् / 58 / 25 लक्ष्यते स्म तदनन्तरं रविर्बद्धभीमपरिवेषमण्डलः / वैनतेयशमितस्य भोगीनो भोगवेष्टित इव च्युतो मणिः / 59 /