________________ 78 ] [ काव्यषट्के (1) रघुवंशम् प्रत्यपद्यत चिराय यत्पुनश्चारु गौतमवधूः शिलामयी। स्वं वपुः स किल किल्बिषच्छिदां रामपादरजसामनुग्रहः / / 34 / / राघवान्वितमुपस्थितं मुनि तं निशम्य जनको जनेश्वरः / अर्थकामसहितं सपर्यया देहबद्धमिव धर्ममभ्यगात् // 35 / / तौ विदेहनगरीनिवासिनां गां गताविव दिवः पुनर्वसू / मन्यते स्म पिबतां विलोचनैः पक्षमपातमपि वञ्चनां मनः / 36 / यूपवत्यवसिते क्रियाविधौ काल वित्कुशिकवंशवर्धनः / राममिष्वसनदर्शनोत्सुकं मैथिलाय कथयांबभूव सः / / 37 / / तस्य वीक्ष्य ललितं वपुः शिशोः पार्थिवः प्रथितवंशजन्मनः / स्वं विचिन्त्य च धनुर्दु रानमं पीडितो दुहितृशुल्कसंस्थया / 38 / अब्रवीच्च भगवन्मतङ्गजैर्यबृहद्भिरपि कर्म दुष्करम् / तत्र नाहमनुमन्तुमुत्सहे मोघवृत्ति कलभस्य चेष्टितम् / / 3 / / हपिता हि बहवो नरेश्वरास्तेन तांत धनुषा धनुर्भृतः / ज्यानिघातकठिनत्वचो भुजान्स्वान्विधूय धिगिति प्रतस्थिरे 40 15 प्रत्युवाच तमृषिनिशम्यतां सारतोऽयमथवा गिरा कृतम् / चाप एव भवतो भविष्यति व्यक्तशक्तिरशनिगिराविव / 41 / एवमाप्तवचनात्स पौरुषं काकपक्षकधरेऽपि राघवे / श्रद्दधे त्रिदशगोपमात्रके दाहशक्तिमिव कृष्णवर्त्मनि / / 42 / / व्यादिदेश गणशोऽथ पार्श्वगान्कार्मुकाभिहरणाय मैथिलः / तैजसस्य धनुषः प्रवृत्तये तोयदानिव सहस्रलोचनः / / 43 / / तत्प्रसुप्तभुजगेन्द्रभीषणं वीक्ष्य दाशरथिराददे धनुः / विद्रुतक्रतुमृगानुसारिणं येन बाणमसृजद्वषध्वजः / / 44 / / आततज्यमकरोत्स संसदा विस्मयस्तिमितनेत्रमीक्षितः / शैलसारमपि नातियत्नतः पुष्पचापमिव पेशलं स्मरः / / 4 / / 25 भज्यमानमतिमात्रकर्षणात्तेन वज्रपरुषस्वनं धनुः / भार्गवाय दृढमन्यवे पुनः क्षत्त्रमुद्यतमिव न्यवेदयत् / / 46 / /