________________ 48 अपचति जाल्मः // 14 // पूर्वापराधरोसरमभिन्नेनाशिना / पूर्वः कायस्य पूर्वकायः // 15 // समेंऽशेऽर्ध नवा / अर्धपिप्पली पिप्पल्यधु / / 16 / / जरत्यादिभिः / अर्धं वा, अर्धजरतीयं जरत्यर्धं // 17 / / श्रितादिभिद्वितीयान्तं / हिताशंसुः ग्रामागतः / / 18 // प्राप्तापन्नौ / तयाऽचानयोः, द्वितीयान्तेन प्राप्तापन्नो, प्राक् निपाते चानयोरन्त्यस्यात्, जीविकां प्राप्तः प्राप्तजीविकः जीविकाप्राप्तः / / 19 / / ऊनार्थपूर्वाद्यैस्तृतीयान्तं / / 20 / / गिरिनद्यादीनां वा णः / माषणोन: माषोणः, मासेनावरौ मासावरः // 21 / / कारकं कृता / आत्मकृतं // 22 // न विशत्यादिनकोऽञ्चान्तः / एकान्नविंशतिः, विंशत्याद्याः सदैकत्वे // 23 / / चतुर्थी प्रकृत्या / यूपाय दारु युपदास // 24 // हितादिभिः / गोहितं / / 25 / / तदर्थार्थेन / पित्रे इदं पित्रर्थं, ङेऽर्थो वाच्यवत् // 26 // पंचमी भयाद्यैःः / वृकाद्भयं वृकभयं अर्थापेतः // 27 // असत्त्वे उसे लुप् / अल्पान्मुक्तः // 28 // राजदन्तादिष्वप्राप्तमपि / प्राक्, दन्तानां राजा राजदन्तः // 29 / / षष्ठययत्नाच्छेषे / यतेः कम्बल: यतिकम्बलः // 30 // कृति / सिद्धसेनकृतिः / // 31 // याजकादिभिः / गुरोः पूजक: गुरुपूजक: