________________ ल्यान्तेऽव्ययं / समस्यतेऽव्ययीभावश्चासौ, स्त्रीष्विति / / 3 / / प्रथमोक्तं समासशास्त्रे प्राक् // 4 // अनतो लुम् / अव्ययीभावात्स्यादेः / / 5 / / द्वन्द्वैकत्वाव्यवीभावी क्लीवे / अधिस्त्रि, कुम्भस्य समीपं उपकुम्भं / / 6 / / अमव्ययी भावस्यातोऽपञ्चम्याः / उपकुम्भं उपकुम्भात् / / 7 / / वा तृतीयायाः // 8 / / वाऽम् सप्तम्या: / सुमद्रं दुर्यवनं निर्मक्षिकं अतिवर्ष अत्यानं अनुरथं अनुज्येष्टं तद्भद्रबाहु सचक्रं / / 9 / / अकालेऽव्ययीभावे सहस्य सः / सब्रह्म सतृणं / / 10 / / ग्रन्थान्ते / सपिण्डेवणं / / 11 / / यथाऽथा / यथासूत्रं // 12 / / यावदियत्त्वे / यावदमत्रं / दण्डादण्डि-केशाकेशिद्विदण्ड्याद्याः // 13 // नित्यं प्रतिनाऽल्पे / शाकमल्पं शाकप्रति // 14 // पारेमध्येऽग्रेऽन्तः / षष्ठया वा, पारे गङ्गायाः पारेगङ्गं वा // 15 / / निष्प्राग्रेऽन्तः / खदिरकााम्रशरेक्षुप्लक्षपीयूक्षाभ्यो वनस्य नो णः, अग्रेवणं / / 16 / / गिरिनदीपौर्णमास्याग्रहायण्यपञ्चमवाद्वाऽत् / / 17 / / अवर्णवर्णस्य तद्धितेऽपदे लुक् अन्तगिरं अन्तगिरि // 18 // शरदादेरत् / उपशरदं अन्तर्दिवं / / 19 / / जराया जरस् च चादत् / उपजरसं // 20 // प्रतिपरोऽनोरव्ययीभावात् / अक्ष्णोऽत्, प्रत्यक्षं / / 21 // संकटाभ्याम् / समक्षं