________________ // 91 / / स्वामीश्वराधिपतिदायादसाक्षिप्रतिभूप्रसूतैर्वा / गवां गाषु वा स्वामी // 92 // व्याप्ये क्तेनः / आम्नाती श्रुते / / / 93 / / तद्युक्ते हेतौ। व्याप्ययुक्ते, चर्माणि द्वीपिनं हन्ति / / 94 // यद्भावोभावलक्षणं / गोषु दुग्धासु गतः // 95 / / षष्ठी वाऽनादरे / रुदति रुदतो वा प्राव्राजीत् // 96 // सप्तमी चाविभागे निर्धारणे / श्रेष्ठो जिनेषु तीर्थकृत् / / 96 // पृथगनाना पञ्चमी च चात्तृतीया / पृथग्ज्ञानाज्जानेन वा / / 97 / / ऋते द्वितीया च चात्पञ्चमी / धमाद्धर्म वा ऋते कुतः सुखं ? // 98 // विना ते तृतीया च / वातं वातेन वाताद्वा विना वर्ष // 99 / / तुल्यार्थस्तृतीयाषष्ठ्यौ / गुरुणा गुरोर्वा समः // 101 / / हेत्वथुस्ततीयाद्याः / / 102 / / सर्वादेः सर्वाः / / 103 / / आरादर्थाट्टाङसिड्यम् / दूरं दूरेण दूराद् दूरे वा ग्रामाद् गामस्य वा / / इति कारकाणि // 14 / / // 15 // अथ समासाः // // 1 // अव्ययभावः // . // 1 // नास नाम्नेकार्थ्ये समासो बहुलं / समानाधिकरणे नाम नाम्ना सह समस्यते / ऐकायें समासे स्यादेर्लुप् / / 2 // विभक्तिसमीपसमृद्रिव्यद्धयर्थाभावात्ययासंप्रतिपश्चात्कमख्यातियुगपत्सहसंपत्साक