________________ समानऽहनि सद्यः अद्य परेद्यवि पूर्वस्मिन्नहनि . पूर्वेद्युः इतरेयुः उभयेयुः / / अस्मिन्वर्षे ऐषमः परुत् परारि / कस्मिन् काले कहि / सर्वैः प्रकारेः सर्वथा कथम् इत्थम् / द्वाभ्याम् प्रकाराभ्याम् द्विधा / द्वे वारे द्वि: त्रिः चत्तुः द्विकृत्वः सुकृत् / / प्रथमापञ्चमीसप्तमीषु उपरि उपरिष्टात् पुरः पुरस्तात् अधः अधस्तात् परस्तात् दक्षिणतः दक्षिणात्, पश्चिमात्, दक्षिणस्यां दूरे इति दक्षिणा दक्षिणाहि // 4 // प्रागसत उत्पादे / च्विः, अशुक्लं शुक्लं करोति शुक्लीकरोति // 5 // च्वेः कृभ्वस् // 6 // च्वाववर्णस्येः / क्वचित्सलोपो दीर्घश्च अरूभवत्ति // 7 // व्याप्तौ स्सात् / अग्निसात्करोति / आचार्येऽधीन आचार्यसात् करोति // 8 // देये त्रा च / आचार्यत्राकरोति / अर्थविशेषे शब्दविशेषात् डाच् द्वितीयाकरोति // 9 // बह्वल्पार्थात् कारकादिष्टानिष्टे प्शस् / बहुशो भुक्तं // 10 // वत्तस्यामन्तं च / देववन्मुनि नमति / क्रियायां वत् / षष्ठीसप्तम्योरपि // 11 / / तुल्यदिशि तसि / हिमवता तुल्यदिशि 3 हिमवत्तः // 12 // किन्त्यायेऽव्ययात्तरप्तमपोराम् / /