________________ // 12 // अव्ययानि / / . // 1 // स्वरादयोऽव्ययम् / स्वर् अन्तर् प्रातर् पुनर् ह्यस् श्वस् स्वस्ति समया निकषा उच्चैस् . नीचैस् शनैस् द्राक् ईषत् नमस् आविस् प्रादुस् इत्यादीनि / सदृशं त्रिषु लिङ्गेषु, सर्वासु च विभक्तिषु / वचनेषु च सर्वेषु, * यन्न व्येति तदव्ययम् // 1 // // 2 // चादयोऽसत्त्वे / अव्ययम्, च वा एव एवम् नूनम् स्वाहा भोस् भगोस् अघोस् ननु इव खलु जातु यावत् तावत् अमा सार्धम् अ आ इ ई उ ऊ ए ऐ ओ औ / प्र परा अप सम् अनु अव निस् दुस् आङ् नि वि प्रति परि उप अधि अपि सु उद् अति अभि इत्युपसर्गाः / // 3 // विभक्तिथमन्ततसाद्याभाः / अहंयुः कथम् कुतः तथेत्याद्या: / : तस् त्रप् दैद्युस् द्युस् हि था धा * कृत्वस् सुच् रि रिष्टात् अस् स्तात् अतस् आ आहि एन च्वि स्सात् त्रा डाच् प्रशस् एतदन्तमव्ययं, सर्वस्मादिति सर्वतः इतः अतः कुतः सर्वविभक्तावप्ययं यस्मादिति यतः कस्मिन्निति कुत्र क्व कुह अस्मिन्निति अत्र इह / .. कस्मिन् काले कदा यदा तदा. सर्वदा एकदा अन्यदा सर्वस्मिन् काले सदा अधुना इदानीम् एतर्हि