________________ भक्त्त्येकवाक्यै वस्न सौ बहुत्वे / पदात्परयोरेकवाक्ये बहुत्वे युष्मदस्मदोद्वितीयाचतुर्थीषष्ठीलक्षणयुग्विभक्त्या सह वस्नसौ स्याताम् // 16 // द्वित्वे वाम्नौ / युग्विभक्त्या // 17 // ङङसा ते मे // 18 // अमा त्वा मा / धर्मः त्वा मा वां नौ वो नो वा रक्षतु, शीलं तं मे वां नौ वो नौ वा दीयते, ज्ञानं ते मे वो नौ वो नो वा स्वम् // 19 // असदिवामन्त्र्यं पूर्वम् / श्रमणा युष्मान् रक्षतु धर्मः // 20 // जस्विशेष्यं वामन्त्र्ये / विशेषणपरं जसन्तं विशेष्यमामन्त्र्यो वाऽसद्, जिनाः शरण्या युष्मान् वो वा शरणं प्रपद्ये / // 21 // नान्यत् / विशेष्यमस दिव, साधु सुविहितौ वां शरणं प्रपद्ये // 22 // पादाद्योः / नेते वसादयः, वीरो विश्वेश्वरो देवो, युष्माकं कुलदेवता / स एव नाथो भगवानस्माकं पापनाशन: // 1 // // 2 / / चाहहवैवयोगे / न वसादयः, ज्ञानं तुभ्यं च दीयते // 24 / / दृश्यर्थंश्चिन्तायाम् / नैते, ज्ञानं मामपेक्षते / नित्यमन्वादेशे वसाद्याः, त्वं विद्वानथो ते क्षमाश्रमणैनिं दीयते // 25 // सर्पवात्प्रथमान्ताद्वा / अन्यादेशे वसाद्याः, धन वास्त्वमथो लोकः त्वां त्वा वाऽर्चयते / इति त्रिषु सरूपे युष्मदस्मदी / / 11 / /