________________ 27 // 45 // त्यदामेनदेतदोऽवृत्त्यन्ते ऽन्वादेशे द्वितीयाटौसि, सुशीलावेतकावथैनो गुरवो मानयन्ति, एनेन एनयोः // 46 // यस्वरे पादः / पदणिक्युघुटि स्वरे, द्विपद: द्विपाद्भयाम् / / 47 / / अश्चोऽनर्चायामेव / नो लुक् विति / // 48 / / अचः / घुटयचः धुट: प्राग्नोऽन्तः, प्राङ् / / / 49 / / अच्च् प्राग्दीर्घच / आणिक्यघुटि यस्वरे, प्राचः, प्रांचः, प्रतीचः प्रत्यक्षु / / 50 // उदच उदीच् / अणिक्यघुटि यस्वरे, उदोचः // 51 // सहसमः सध्रिसमि / क्विबन्तेऽञ्चतौ, सध्रीच: सध्रीचि, समीचा / / 52 / / तिरसस्तियति / क्व्यञ्चतेरकारे तिरसस्तिरिः तिर्यङ् तिरश्चः, कुङ् कुक्षु, पयोमुक् पमोमुग्भ्याम् / ऋदिन्महत् / / / 53 // ऋदुदितः / धुट: प्राग् नोऽन्तो घुटि / / 54 / / सन्स्महतो दीर्घः / शेषे घुटि, महान् महान्तम् उदित् धीमत् // 55 / / अभ्वादेरत्वसः सौ / शेषे दीर्घः, धीमान् // 56 // अन्तो नो लुक् / द्व्युक्तजक्षपंचकस्य, ददत् जक्षत् जाग्रत् दरिद्रत् चकासत्, यादृक् यादृक्षु // 57 / / नशो वा गः पदान्ते / नग नक् नट् नड्, षड् षण्णाम् / // 58 / / क्वसुष्मतौ च / चादणिक्यघुटि यस्वरे, विदुषः विद्वत्सु, सेदिवान् सेट्कवसोरुष् सेदुषः, सुहिन्, धातुत्वान्नन्सिति