________________ 28 दीर्घः, सुहिंसौ / // 59 // पुंसोः पुमन्स / घुटि, पुमान् पुमांसी पुंसः पुसु उशनाः / / 60 / / वोशनसो नश्चामन्त्र्ये लुक् चात्सः, पक्षे हे. उशनन् हे उशनः // 61 // अदसो दः सेस्तु डौः / अदसो दः सः सौ सेस्तु डौः, असौ // 62 // असुको वाकि / सौ असुकः असकौ / // 3 // मोऽवर्णस्य / अवर्णान्तस्यादसो दो मः // 64 // मादुवर्णोऽनु / अदसो मात्परस्य / यथामात्रमुवर्णः पश्चात्, अमू // 65 / / बहुष्वेरीः / अदसो मादेरीबहुत्वे, अमी // 66 / / प्रागिनान्मादुवर्णोऽदसः / अमुना अमुष्मात् अमीषु, श्रेयान् श्रेयांसौ / इति व्यञ्जनान्तपुंल्लिङ्गाः / / 8 / / // 9 // व्यञ्जनान्तस्त्रीलिङ्गाः / // 1 // नहाहोर्घतौ / नहाहयोर्हस्य क्रमेण धतौ धुटि प्रत्यये पदान्ते च, परीणद् परीणद्भयाम्, उष्णिग्भ्याम् उष्णिक्षु, गीः गीाम् गीर्षु, चतस्रः चतसृणाम्, का के कासु, इमाः अनया एनयोः आसाम्, स्रग् स्रक् एषा एतस्याम्, वाग्भ्याम् वाक्षु, अपशब्दो बहुवचने // 2 // अपः शेषे। घुटि दीर्घः, आपः // 3 // अपो झै / स्यादौ, अद्भिः, दिक् दिग्, दृग्भ्याम् दृक्षु, त्विषा त्विट्सु // 4 //