________________ / / 13 / / मो नो म्वोश्च / धातोः चात् पदान्ते, प्रशान् प्रशामौ // 14 // किनः कस्तसादौ च / चात्स्यादौ, क: के कस्मिन् केषु // 15 / / अयमियं पुत्रिपोरिदमः / अयम् / / 16 / / दो मः / स्यादाविदमः, इमे / / 17 / / टोस्यन / इदमः, अनेन / / / 18 // अनक् / अनक् इदम् अत्स्यायञ्जने, आभ्याम्, अनगिति इमकाभ्याम्, एभिः / / 19 / / इदमदतोऽक्येव / भिस ऐम्, इमकैः / / 20 / / इदम: / प्रागुद्दिष्टस्य पुनर्विधानलक्षणेऽन्वादेशे इदम एनत्स्यात् द्वितीयाटौसि, न चेद्, वृत्त्यन्ते, वृत्तिश्च परार्थाभिधानं समासादिः, उद्दिष्ट आचारोऽथैन मनुजानीत, एनान् एनयोः / // 21 / / अद्वयञ्जने / साक इदमोऽद्भवति व्यञ्जने परेऽन्वादेशे, इमकस्मै उद्दिष्टमथास्मै समुद्दिशत, राजा // 22 / / नामन्त्र्ये / नलुक्, हे राजन् राजनि राज्ञि // 23 / / भ्वादेर्नामिनो दीर्घो र्वोर्वञ्जने / धातोर्नामिनो दीर्घो व्यञ्जनपरयो रवयोः, प्रतिदीवा प्रतिदीनः // 24 // न वमन्तसंयोगादनोऽस्य लुक्, तत्त्वदृश्वनः // 25 / / इन्हन्पूषार्यम्णः शिस्योर्दीर्घः / शेषे, वृत्रहा वृत्रणौ // 26 // हनो ह्रो घ्नः // 27 / / हनो घि न णः, वृत्रघ्नः / दण्डी, पषा अर्यमिण /