________________ 10 . // 15 / / तौ मुमो व्यञ्जने स्वौ। ... पदान्ते मस्यानुस्वारः परसवर्णानुनासिकश्च व्यंजनेत्वं करोषि, त्वङ करोषि मोस्त्वपदान्ते चंक्रम्यते चक्रम्यते। // 16 / / शिड्हेऽनुस्वारो / म्नामपदान्ते, पुंसि यशांसि / // 17 // म्नां धुड्वर्गेऽन्त्योऽपान्ते / अपदान्ते म्नां धुड्जातीयवाक्षरे तत्सवोंऽन्त्यः, गन्ता अञ्चितः / / / 18 / / मनयवलपरे है / पदान्ते मोऽनुस्वारो मनयवलाश्च / किन हूनुते / // 19 // सम्राट् / नावानुस्वारः / // 20 // लोः कटावन्ती शिटि नवा / पदान्ते, प्राक् शेते सुगण्ट् साधुः / / // 21 // शिटयाद्यस्य द्वितीयो वा / प्राङ्ख् शेते / / - // 22 // इनः सः त्सोऽश्च: / पदान्ते वा / षड्सीदन्तिः भवान्त्साधुः / // 23 / / नः शि ञ्च का पदान्तेऽश्चि, भवाञ्च छूरः /