________________ // 6 // धुटस्तृतीय पदान्ते / // 7 / / तदन्तं पदम् / स्याद्यन्तं त्याद्यन्तं च पदम् / // 8 // नाम सिवय्व्यञ्जने / सति प्रत्यये यवर्जव्यञ्जनादिप्रत्यये च नामापि पदम्, वाग्भिः / // 9 / / तृतीयस्य पंचमे / पदान्ते तृतीयस्य वा पंचमः पञ्चमे परे, वाङ् मधुरा वाग् मधुरा / // 10 // प्रत्यये च। तृतीयस्य पञ्चमादिप्रत्ययेपञ्चमः, चिन्मयं / / / 11 / / लि लो। तवर्गस्यल: पदान्ते, तल्लुनाति, सानुनासिको लो नकारस्य, भवांल्लिखति / // 12 // उदः स्थास्तम्भः सलुकः / उत्थाता। // 13 // ततो हश्चतुर्थः / .. पदान्ते तृतीयात् हस्य वा चतुर्थो भवति, तद्. धविः, पूर्वतवर्गस्य चतुर्थो धः, तद् हविः / // 14 // प्रथमादधुटि शश्छः पदान्ते बा / वाछूरः वाक्शूरः /