________________ ||24 / / ह्रस्वात् झ्नो द्वे पदान्ते स्वरे / कुर्वन्नास्ते / / / 25 / / पुमोऽशिटयघोषेऽख्यागि रः / पुमोऽधुट्परेऽघोषे रोऽन्तः पूर्वस्यानुस्वारानुनासिकौ च, न चेत् स शिट् ख्याग्वा / // 26 // पुंसः रः कखपफि सः / पुस्कोकिल: पुंस्कोकिलः, अशिटीत्यादि किम् ? पुंक्षुरः पुंदासः पुंख्यानम् / // 27 / / ननः पेषु वा रोऽन्तादेशः पूर्वस्यानुस्वारानुनासिकौ च / // 28 / / रः पदान्ते विसर्गस्तयोः / विरामाघोषयोः / // 29 / / रः कखपफयो:-क) (पौ वा पदान्ते / न पाहि न पाहि न ) (पा हिन) (पाहि नन्) पाहि / . . / / 29 / / द्वि: कान:कानि सो / . . अन्तादेशोऽनुस्वारानुनासिकौ च पूर्वस्य, काँस्कान् / // 30 // नोऽप्रशानोऽनुस्वारानुनासिकौ च पूर्व. . स्याधुट्परे चटते सद्वितीये / शषसाः पदान्ते, भवाँश्चरति भवांश्चरति भवाँपीकते भवांस्तनोति /