________________ 42 सुशीलनाममालायां पुष्पास्त्रः' पुष्पचाप श्च, पुष्पेषुः कुसुमायुधः / तथा कुसुमधन्वा वै, कुसुमबाण संज्ञकः // 315 // अथ कामरिपु हृयः, शंवरः शम्बर स्तथा / .. शूर्पक श्चापि प्रख्यातः, शंवरा'रि स्ततोऽपि सः // 316 // शम्बरा रिः शूर्पकारिः३, कामचिह्नतु केतनन् / मीन श्च मकर श्चापि, तस्मात् स मीनकेतनः // 317 / मकरकेतन श्चापि, स्याद् झष-मकर ध्वजौ। बाणाः पञ्च तु कामस्य, चूतं' नीलोत्पलं तथा // 318 // अरविन्दमशोक च, स्यात् तथा नवमल्लिका। तस्मात् स पञ्चबाणोऽ'पि, विषमेषुश्च कथ्यते / 316 // कामस्य स्त्री रति नाम्नी, तस्मात् रतिपति' भवेत् / ज्ञेयो रतिवर' श्चापि, योनि स्त्वस्य मन' स्तथा // 320 // प्रात्मा२ शृङ्गार-संकल्पौ', तस्मात् चेतोभव' स्तथा / प्रात्मभू रात्मयोनि श्च, शृङ्गारयोनि रुच्यते // 321 / / तथा शृङ्गारजन्मा' च, संकल्पयोनि संज्ञकः / स्मृतिभूश्च मनोयोनिः', कामसंज्ञा श्च यौगिकाः // 322 / / काममित्रं मधु' चैत्रः२, तस्मात चैत्रसख' मतथा। मधुसुहृत् च नामानि, कामस्य यौगिकानि च // 32 // स्यात् सुतोऽस्याऽनिरुद्धो' हि, उषारमण संज्ञकः।। ऋष्याङ्क: ऋष्यकेतुश्च , उषेशो' ब्रह्मसू रपि // 3.4 / /