________________ द्वितीयो देवविभागः 43 * गरुडनामानि * गरुड' श्च गरुत्मान् वै, कामायुः काश्यपि स्तथा। सौपर्णेयः सुपर्णश्च, वज्रिजिद् विष्णुवाहनम् // 325 // अरुणावरज स्ताक्ष्यो', महापक्षो' विषापहः१२ / उन्नीतशः१३ शिलाऽनीहः१४, स्वर्णकायो१५ विशालक:१६ // 326 // पक्षिसिंहः 17 सुधाहत्१८ च, पक्षिस्वामी१६ तथा ऽहिभुक्२० / स्वमुखभू२१ महावेगः२२, शाल्मली२३ गरुल 24 स्तथा // 327 // वज्रतुण्डा२५ह वय श्चैव, वैनतेय२६ स्तथैव च / साराति२७ श्च नामानि, ज्ञेयानि गरुडस्य वै // 328 // . * बुद्धनामानि * बुद्धो' बौद्धो बुधो बोधि, महाबोधि स्त्रिकालवित् / बोधिसत्त्वो' महासत्त्वो', दशपारमिताधरः // 326 // संगुप्तः१० सुगतो योगी१२, खजिद् विज्ञानमातृक:१३ / आर्य 14 श्चाऽर्हन् 15 दशाह 15 श्च, शास्ता'६ विज्ञानदेशनः१७ // 330 // षडभिज्ञ१८ श्चतुस्त्रिंश-ज्जातकज्ञ१६ स्तथागतः२० / जिनः२१ समन्तभद्र 22 श्च, दशार्हः२३श्रीघना२४ऽद्वयौ२५॥३३१॥ सिद्धार्थो२६ विगतद्वन्द्व:२७, लोकनाथः२८ सुनिश्चित:२६ / लोकजित्3 deg मारजित्३१चैव,त्रिकाय३२ श्च तथागतः33 // 332 //