________________ 24 सुशीलनाममालायां दुर्दिनं' वार्दलं चैव, ज्ञायतां मेघजं तमः / / धारासम्पात' प्रासारः, महावृष्टि स्तथैवच // 16 // जायतां वेगवान् वर्षो, वातास्तं वारि शीकरः / वृष्टि' श्च वर्षणं वर्ष, तदभाव स्त्ववग्रहः // 170 // अवग्राह श्च वग्राहो, वग्रहः कथ्यते बुधः। . मेघास्थिमिञ्जका चैव, वर्षाबीजं घनोपलः // 171 // करक' स्तोयडीम्भो वै, बीजोदक मिरावरम् / मेघास्थिपुञ्जिका चैव, मेघकफ इराम्बरम् // 72 // अम्बुघन'' श्च नामानि, कथ्यन्ते किल पण्डितः। * दिङ्नामानि'* माशा'चैव हरित्'काष्ठा ,स्याद् दिक् तथा ककुप् किल // 173 // दिक् पूर्वा तु तथा प्राची२, स्यादऽपरेत। तथा। दक्षिणा' तु अवाची स्या-दपाची चोत्तरेतरा // 174 / / प्रतीची' पश्चिमा तु स्याद्, पूर्वेतरा तथैव च / उदीची' तूत्तरा' दिग् च, स्यावऽपाचीतरा' तथा // 17 // विदिक ' त्वपदिशं चैव, प्रदिक च कथ्यते बुधैः / दिश्यं दिग्भववस्तुन्य- पाग' पाचीन मेवस्यात् // 176 / / उदीचोनं' मुदगजातं२० प्राक् प्राचीन तथा भवेत् / स्यात् प्रत्यक्' तु प्रतीचीनर, तिर्यदिशां तु नाथकाः // 177 //