________________ द्वितीयोदेवविभागः कल्पान्तः१ प्रलयः२ कल्प:३, परिवर्त्त स्तथा क्षयः / समगुप्ति श्च संवर्तो, युगान्त' श्च जिहानक: // 161 // संहार१० स्यादथत्काले, तदात्वं प्रतिपाद्यते / तज्जं सांदृष्टिकं चैव, सांसृष्टिकं फलं तथा // 162 // प्रायति' स्तूत्तरः काल, उदकः स्याद् भविष्यदः। . * आकाशस्य नामानि * प्राकाश' मम्बरं चाऽभ्र, मन्तरिक्ष घनाश्रयः // 163 // वियद् विष्णुपदं खञ्च,-धौ दिवौं च मरुत्पथः११ / व्योमा१२ऽनन्तं विहाय १४श्च,पुष्करं गगनं ६नभ:१७॥१६४॥ सुरा' -म्रो'६. डुपथ२० श्चेति, नभो नामानि विंशतिः / _. * मेघनामानि * घो' घनाघनो नभ्राट्, तडित्वान् मुदिरो' घनः // 16 // जीमूतो जलद श्चा ऽम्र, जलमुक् जलद स्तथा / वारिमुक्१२ वारिवाह'3 श्च, वारिधर'४श्च वारिद:१५ // 166 // स्तनयित्नु' 6 श्च पर्जन्यो'७, धाराधरो'८ बलाहक:१६ / नभोध्वजोर जलपरो२१, जलवाह२२ श्च वार्मसि:२३ // 167 // व्योमवूम 24 स्तथा धूम-योनि२५ श्ववारिवाहनः२६ / कादम्बिनी' कालिका वै, मेघमाला निगद्यते // 16 //