________________ 25 द्वितीयो देवविभागः इन्द्र' श्चाग्नि यम चैव, नैऋतो वरुण स्तथा / वायु स्तया कुबेर." स्याद, ईशान श्च यथाक्रमम् / / 17 / / अथेन्द्री' तत्समाऽग्नेयी, याम्या च नैऋती तथा। वारुणो५ चापि वायव्या, कौबेरी तदनन्तरम् // 17 // ऐशानो चेति नामानि, कथ्यन्ते पण्डितैरिह / * दिग्गजा: * ऐरावतो' दिग्गजोऽस्ति पुण्डरीकर श्च वामनः // 10 // कुमुद श्चाऽञ्जन' श्चैव, पुष्पदन्त स्तदन्तरम् / सप्तमः सार्वभौमो ऽस्ति, सुप्रतीकोऽष्टमस्तथा // 11 // इत्यष्टौ दिग्गजाः श्रेष्ठाः, कथ्यन्ते ज्ञानिभिः किल / * इन्द्रनामानि * इन्द्रो' हरि रुपेन्द्र श्च, वज्री दुश्च्यवनो' वृषा // 182 // बिडौजा मधवान् शक्रः , पुरन्दर'० श्च वासवः१५ / प्राखण्डलः 12 सहस्राक्षः१३, सुत्रामा१४च सुरर्षम:१५ // 13 // शुनासोर:१६ सुनासीर:१७ शतक्रतु१८ वरक्रतुः१६ / वास्तोष्पति स्तथा दल्मि:२', कौशिको 22 मेघवाहन:२३॥१८४॥ तुराबाट२४ यामनेमि२५श्च, तपस्तक्षो२६ ऽच्युताग्रजः२० / पृतनाषा मरुत्वान् वै, पर्जन्यः3° पूर्वदिक्पतिः३१ // 18 //