________________ द्वितीयोदेवविभागः उषो व्यष्टं प्रगे प्राहे, पूर्वेद्य श्च निशात्ययः / गोस:'" प्रात'२श्च गोसर्गः१२, काल्यं कल्यं च प्रत्युषः // 126 // * मध्याह्ननामानि * दिवामध्यं' तु मध्याह्न, मध्यन्दिनं तथैव च / * सायं-सन्ध्याकालनामानि * दिनावसान' मुत्सूरो, विकालः सबलि स्तथा // 127 // सायं तु पितृसूः' सन्ध्या', त्रिसन्ध्यं' तूपर्वणवम् / / कुतपो' श्राद्धकाल' स्तु, भागोऽष्टमो दिनस्य यः // 128 // * रात्रिनामानि * रात्रिः' रात्री तमी भौती, तमा तमि स्तमस्विनी / त्रियामा यामिनी तुङ्गी', वासतेयो' विभावरी''॥१२६॥ शर्वरी'२ शार्वरी:१३ श्यामा'४, वसति 15 र्वासुरा तथा। निशीथिनी' निशा' नक्ता 16, शताक्षी२० क्षणदा' क्षपा२२ // 130 // घासरकन्यका२३ याम्या२४, निशीथ्या२५ च निषद्वरी। रजनी२७ रजनिः२८ धोरा२६, पूताचि श्चक्रभेदिनी // 131 // क्षणिनी३२ राक्षसी33 चैव, यामवती३४ च तामसी३९ / उशाः३६ उषा तथा दोषा८ ,इन्दुकान्ता तथैवच // 132 //