________________ द्वितीयोदेवविभागः 17 उशना श्च भृगु श्चैव, दैत्यगुरु मघाभव:१० / शनैश्चरः१ शनिः सौरिः, सप्ताचिः रेवतीभवः // 110 // छायासुतोऽसितो मन्दः, क्रू रात्मा च यम स्थिरः११ / पङगुः१२कोड स्तथा काल:१४,नीलवासा "महाग्रह // 111 // उपराग'स्तु स्वर्भाणुःर, सैहिकेयो विधुन्तुदः / उपप्लव' स्तमो राहु', भरणीभू रथाऽऽहिकः // 112 // अश्लेषाभू श्च केतुश्च', शिखी चेति ग्रहा मताः / उत्तानपादज' श्चैव, ध्रुवाख्यः कथितो बुधैः // 113 / / * अगस्त्यनामानि * अगस्त्यो' ऽगस्ति' राग्नेयः, सत्याग्नि रग्निमारुतः:५। पातापिद्विड तथा क्वाथि:, और्वशेयो घटोद्भवः // 14 // पीताब्धि:११ वारुणिः१२ मैत्रा-वरुणि:१३ कलशीसुतः१४ / कौषीतको' तु तद्भार्या, लोपामुद्रा वरप्रदा // 11 // . * सप्तर्षि नामानि * सप्तर्षयस्तु नामानि, मरीचि रत्रि' रङ्गिराः / पुलस्त्य च महातेजाः, ऋतुः वशिष्ठ' नामवान् // 116 // पुलहः सप्तमो ज्ञेयः, एते चित्रशिखण्डिनः / * चन्द्र-सूर्यसंमिलितनामानि * पुष्पवन्तौ' पुष्पदन्ता-वेकोक्तया चन्द्रभास्करौ // 117 //