________________ सुशीलनाममालायां पूर्वभद्रपदा श्चैव, प्रोष्ठपदा स्ततःपरम् / नक्षत्र श्चाप्यहिर्बुध्न'- देवताः स्तदनन्तरम् // 102 // प्रोष्ठपदाश्च नक्षत्रो-तरभद्रपदा स्तथा। .. रेवती पौष्णमाख्यातं, दाक्षायण्य: शशिप्रियाः२ // 103 // * राशिनामानि * राशीनामुदयो लग्नं', स च मेषो' वृष स्तथा। मिथुनः कर्कट: सिंहः५, कन्या तुला च वृश्चिकः // 104 // धनु श्च मकर' श्चैव, कुम्भो'१ मीन'२श्च राशयः / के ग्रहनामानि के अथग्रहाणां नामानि, ज्ञेयानि क्रमतो यथा // 10 // पारो' वक्रो नवाचिश्च, माहेयोऽङ्गारक स्तथा / प्राषाढाभू.६ कुजो भौमः, लोहिताङ्गश्च मङ्गल:१०।१०६॥ बुधः' सौम्यः२ श्रविष्ठाभूः, श्यामाङ्ग श्च प्रहर्षुलः / चन्द्रात्मज स्तथा ज्ञश्च, पञ्चाषिः रोहिणीसुतः // 107 // प्राङ्गिरसो' गुरु ग्मिी', गी:पति बृहतीपतिः / द्वादशाचिः सुराचार्यो", वाचस्पति बृहस्पतिः // 10 // चित्रशिखण्डिजो' जीवो'१, धीषणो१२ फल्गुनीभव:१३।। शुक्र:' काव्यः कविःधिष्ण्यः, षोडशाचिश्च भार्गवः // 10 //