________________ 14 सुशीलनाममालायां प्रकाश'3 इतेज१४ उद्योतः१५, पालोकः१६ छवि "रातप:१८ / अचिरंशुरेश्च भा:२१ भानु:२२, गभस्ति२३ श्चविभा२४ प्रभा२५ // 5 // प्रग्रह२६ स्तथा पाद:२७, मृगतृष्णा' मरीचिका। मण्डलं' परिवेषश्च, परिधि स्तूपसूर्यकम् // 86 // सूरसूतो' ऽरुण स्चैव, काश्यपि गरुडाग्रजः। तथापि विनतासूनुः, अनूरु श्चादयो मताः // 7 // ____ * चन्द्रनामानि * चन्द्रः शशी सुधांशुश्च, विधु रिन्दुश्च चन्द्रमाः / नक्षत्रेशः निशेशश्च, निशारत्नं निशाकरः // 8 // नि शौषधी१२-कौसुदी'3-भी ४-दक्षजा'५-रोहिणी-पति:१६॥ श्वेतवाजी तथा सोमः 8, श्वेताऽमृत२०-हिम-द्युतिः / / षोडशोऽशः कला' ज्ञेया, लाञ्छनं' लक्ष्म लक्षणम् / चिह्न मङ्कः कलङ्क श्चा-ऽभिज्ञानं तदनन्तरम् // 60 // चन्द्रिका' कौमुदी' ज्योत्स्ना, चन्द्रिमा चन्द्रगोलिका / चन्द्रातपश्च बिम्बं' तु. मण्डलं तदनन्तरम् // 1 // . नक्षत्रं' तारका तारा', ज्योतिषी भ'मुड' प्रहः / धिष्ण्य मृक्षं नवैव स्यु, रन्तर्भेदोऽपि ज्ञायताम् // 2 //