________________ द्वितीयोदेवविभागः •कल्पातीताश्च विज्ञेयाः, नवगैवेयकाः सुराः / 'पञ्चानुत्तरगा एवं, चतुनिकाय देवताः / / 76 / * सूर्यनामानि * प्रादित्यः' सविता सूर्यः, सहस्रांशुः रवि स्तथा / मार्तण्ड स्तरणि' र्भानु-र्गभस्ति: किरणो' * भगः // 8 // अर्कः१२ पूषा 3 पतङ्गस्च, खगः१५ प्रद्योतन 6 स्तथा / तपन "स्तापन, सूर:१६,विवस्वान् २०मिहिरो'ऽरुणः२२॥११॥ सप्तसप्ति२३ हरि२४ हेलिः२५,तिमिरारि२६र्विकर्तनः२७ // भास्कर२८श्चित्रभानु२६श्च भास्वान्: मित्र:३१ विभावसुः३२ // 2 // नभोमणि33 जंगच्चक्षुः३४, विभाकर:३५ प्रभाकर:३६ / अहर्मणि दिवापुष्ट:3८ दिनेश ६३च दिवाकरः // 3 // * अर्क किरणनामानि * रोचि.' शोचि श्च रश्मि श्च, ज्योतिश्च किरणो शुचिः / घृणिः पृश्निः मयूख श्च, मरीचिर्दीधितिर्युतिः१२॥१४॥ ___ [1] सुदर्शनः, [2] सुप्रतिबद्धः, [3] मनारमः, [4] सर्वतोभद्र, [5] सुविशालः, [6] सुमनसः, [7] सौमनसः, [8] प्रियङ्करः, [6] नन्दीकर श्चेति नववेयकाः। __deg(1) विजयः, (2) वैजयन्तः, (3) जयन्तः, (4) अपराजितः, . (5) सर्वार्थ सिद्ध श्चेत्यनुत्तरा विमानदेवाः /