________________ सुशीलनाममालायां द्वोपा विशो१० दशाश्चैते, भवनपतयो मता। श्री असुरकुमाराख्य-जातिका निखिला अपि.॥७२॥ * व्यन्तरदेवाः * स्युः पिशाचा' श्च भूताश्च, यक्षा श्च राक्षसा स्तथा। ततश्च किन्नरा देवः, किंपुरुषा महोरगाः // 73 // गन्धर्वजातिका देवा, व्यन्तरा चाष्टधा मतः / व्यन्तरान्तर्गता देवा अष्टापि वाणव्यन्तराः // 7 // * ज्योतिष्कदेवाः * चन्द्रा' अर्का प्रहा' श्चैवं, नक्षत्राणि च तारकाः / / ज्योतिष्का देवताः पञ्च, विश्वे विश्वप्रकाशकाः / / 75 // * वैमानिकदेवाः * देवाः वैमानिकाः कल्प-भवा द्वादश ते त्वमी।। सौधर्मजा' स्तथैशान -जाता सनत्कुमारजाः // 76 // माहेन्द्र कल्पजा ब्रह्म-जा श्च लान्तककल्पजाः / शुक्रजाश्च सहस्रार-जा स्तथा ऽऽमतकल्पजा: // 77 // प्रारणतकल्पजा'• देवा, पारणकल्पजास्तथा। अच्युतकल्पजा२श्चते, कथिता ज्ञानिभिः खलु // 7 // . १-'अणपन्नी - पणपन्नी * इसीवादी - भूतवादी - कदित - महाकंदित कोहंड - पतङ्ग' इत्यष्टापि वारणम्यन्तरदेवाः। .