________________ द्वितीयोदेवविभागः ..........11 // द्वितीयो देवविभागः // * स्वर्गनामानि * स्वर्ग' स्त्रिविष्टपं नाको', देवलोक: सुरालयः / त्रिदिव-मूवंलोको गौ,? -दिवो छु' 'श्व दीदिविः 2065 / सैरिक१३ स्त्रिदशावासो'४, भुवि१५ स्तविष१६-ताविषौ / दिदिविसिवावासो'६, मेरुपृष्ठं२० फलोदयः // 66 // * देवनामानि * अमरा' निर्जरा देवाः, देवता दानवारयः / / गोर्वाणा नाकिनो ऽस्वप्नाः, मरुतो विबुधाभिधा:१०॥६७॥ अमर्त्या स्त्रिदशा:१२ लेखा'3, बहिर्मुखा:१४ स्वधाभुजः१५ / अनिमिषाः१५ सुपर्वाण:१९, स्वाहाभुजः१८ सुधाभुजः // 6 // स्वर्गिण२० स्त्रिदिवाधीशा:२१,ऋतुभुजोरर हविर्भुजः२३ / प्रादितेया२४ स्तथा वृन्दारका:२५ सुमनस:२६सुराः२७ // 66 // . * अमृतनामानि * पीयूषं चापि पेयूषं, देवभोज्यं सुधा ऽमृतम् / देवाहार -श्च देवान्नं , समुद्रनवनीतकम् // 70 // - * भवनपतिदेवाः * प्रसुरा' स्वैव नागाश्च, विद्युतो ऽनु सुपर्णकाः / अग्नयो वायव श्चैव, स्तनिता श्वोदधीश्वराः // 7 //