________________ प्रथमो देवाधिदेवविभागः * गुरुपरम्परारूपसम्प्रदायाभिधा विवेकश्च * सम्प्रदाय' स्तथा ऽऽम्नायः२, पारम्पर्य गुरुक्रमः / गुरुपरम्परा चाथ, विवेकः' पृथगात्मता // 56 // * दोक्षावाचकाः शब्दाः * प्रव्रज्या' च परिव्रज्या२, दीक्षा-चारित्र-संयमाः। तपस्या च व्रतादानं, संन्यासो- निगमस्थितिः // 17 // * योगस्याष्टाङ्ग नामानि * ..[ योगस्य प्रयमाङ्गरूपं यमपञ्चकम् ] अहिंसा'-सत्य-मस्तेयं, ब्रह्मचर्य चतुर्थकम् / स्यादकिञ्चनता चैते पञ्चधाः कीत्तिता यमाः // 8 // . [योगस्य द्वितीयाङ्गमयं नियमपञ्चकम् ] शौचं' तथैव संतोष:२, स्वाध्यायोऽपि तपस्तथा। देवताप्रणिधानं च, पञ्चापि नियमाः मताः // 56 // [ योगस्य तृतीयाङ्गमासनं, चतुर्थाङ्ग प्राणायामः, पञ्चमाङ्ग प्रत्याहारश्च ] करण मासनं प्राणायामः' प्राणयम स्तथा / श्वासप्रश्वाससंरोधः3 प्रत्याहारो' ऽक्षरोधनम् // 60 //