________________ सुशीलनाममालायां निर्वाणं१२ निर्वृतिः१३ शान्तिः४, सर्वदुःखक्षयः१५ शिवः१६ / निर्याण "मपवर्ग१८श्चा- ऽक्षरं चेति शिवाभिधाः // 46 // ___ * मोक्षसाधनम् * ज्ञान-श्रद्धान-चारित्र,-योगो' मोक्षस्य साधनम् / मौन' चाऽभाषणं प्रोक्तं, धर्मोपदेशको' गुरु:२ // 50 // के मुनिनामानि * वाचंयमो' ऽनगार'श्च, निर्ग्रन्थः भमणो मुनिः / ऋषि यति यंती साधुः८, मुमुक्षु भिक्षुक' श्च सन् 1 // 51 // त्यागी१२ योगी१३ वियोगी१४च, क्षमो१५ शमीदमी' यमी१८॥ संयमी माहनो२: मौनी२१, चारित्री २२च महाव्रती // 52 // * आचार्यादिपदस्थगुरुनामानि * अनुयोगकृ'दाऽऽचार्य, उपाध्याय"श्च पाठकः। अनूचानः' प्रवचने, साङ्गेऽधीतो गणिः स च // 53 // * शिष्यनामानि * अन्तेवासी' विनेय'श्च, शैक्षः प्राथमकल्पिकः / छात्रोऽन्तेषच्च विद्यार्थी, शिष्यश्च शिष्यवाचकाः // 54 // * गुरुबन्धुनामानि * सतीर्थ्या श्चैकगुरवो 2, गुरुभ्रातृप्रवाचकाः / एकब्रह्मवताचारा, मिथः सब्रह्मचारिणः // 55 //