________________ प्रथमो देवाधिदेवविभागः ततः सर्वानुभूतिश्च, श्रीधरो" दत्ततीर्थपः। दामोदरः सुतेजा'श्च, स्वामी'१ च मुनिसुव्रतः१२ // 40 // तीर्थकृत् सुमति' स्वामी, विभुः शिवगति१४ स्तथा। प्रस्ताग१५ स्तीर्थकृद् देवो, निमीश्वर१६ स्ततोऽनिल:१७ // 41 // यशोधरः१८ कृतार्थ ६श्च, तीर्थङ्करो जिनेश्वर:२० / ततः शुद्धमति२१देवः, शिवकर२२ स्ततः परम् // 42 // स्यन्दनः२३ सम्प्रति२४श्चेति, चतुर्विशतिरहताम् / उत्सपिण्यामतीतायां, बुधै बर्बोध्या स्तुताः सुरैः // 43 // ___* अनागतचतुर्विंशतितीर्थङ्कराणां नामानि * तीर्थकृत् पद्मनाभन, शूरदेवः सुपार्श्वकः / स्वयंप्रभ स्तत: सर्वानुभूतिः परमेश्वरः // 44 // देवश्रुतो -दयौ देवी, पेढालः, पोट्टिल स्तथा। जिनेशः शतकोति' श्च, श्रीसुव्रतो जिनोऽममः१२ // 45 // निष्कषायश्च निर्माय., निष्पुलाक' ४श्च निर्ममः१५ / चित्रगुप्तः१६ समाधि'श्च, संवरो'८ वै यशोधरः१६ // 46 // विजयो मल्ल२१-देवौ२२चा,-ऽनन्तवीर्य 3 श्च भद्रकृत्२४ / उत्सर्पिण्यान्तु भाविन्यां, चतुर्विशति रहताम् // 47 // . * मोक्षस्य नामानि * महानन्दो' ऽमृतं मुक्तिः, मोक्षो ब्रह्म महोदयः / / श्रेयो निःश्रेयसं सिद्धिः, कैवल्य' मपुनर्भवः // 48 //