________________ सुशीलनाममालायां * तीर्थङ्कराणां यक्षिणी [शासनदेवी] नामानि के प्राद्या चक्रेश्वरी देवी, तथा ऽजितबला' ततः।। दुरितारिश्च काली वै, महाकाली च यक्षिणी // 32 // श्यामा देवी तथा शान्ता". भृकुटिश्च सुतारका / अशोका' मानवी' 'देवी,चण्डा'च विदिता' 3-ऽङ्कुशा'४॥३३॥ कन्दर्पा१५ चैव निर्वाणी१६, बला'७ देवी च धारिणी'८। वैरोट्या'६ नरदत्ता२० वै, गान्धारी२१ चाम्बिका 'सुरी // 34 // देवी पद्मावती२३ चैव, सुरी सिद्धायिका२४ऽन्तिमा। क्रमेणता बुधै र्बोध्या, जैनशासनरक्षिकाः // 35 // ____* तीर्थङ्कराणां लाञ्छनानि * वृषभो वारणो वाजी', कपिः क्रौञ्चा'-ऽब्ज-स्वस्तिकाः / चन्द्रमाःमकराङ्कः श्री,-वत्सः' खड्गी''च सैरिभः१२ // 36 // शूकरो' श्येन'को वज्र'५, मृगः१५ छाग:" सुलाञ्छनम् / नन्द्यावर्तश्च कुम्भश्च, कूर्मो नीलोत्पलं 'ततः // 37 // शङ्क:२२ सर्प२३ श्च सिंहश्च२४, क्रमतो लाञ्छनानि च / तत् तत् तीर्थकृतां चैत,-च्चिह्नानि ज्ञापकान्यपि // 38 // ____* गतचतुर्विंशतितीर्थङ्कराणां नामानि * जिनेन्द्रः केवलज्ञानी', निर्वाणी सागर स्ततः / महायशा श्चतुर्थश्च, पञ्चमी विमला भिधः // 36 //