________________ प्रथमो देवाधिदेवविभागः सुमित्रो२० विजयो 1 राजा, समुद्रविजय:२२क्रमात् / अश्वसेन२३श्च सिद्धार्थः,२४ सन्त्येते पितरोऽर्हताम् // 24 // * तीर्थङ्कराणां मातृनामानि * प्रथमा मरुदेवा'ऽम्बा, द्वितीया विजयाह्वया / ततः सेना च सिद्धार्था', सुमाता मङ्गला' तथा // 25 // सुसीमा जननी पृथ्वी, माता च लक्ष्मणाऽमला। रामा नन्दा' प्रसू विष्णु'',-जया'श्यामाभिधा ततः॥२६॥ सुयशा:१४ सुव्रता१५ माता, तथाऽचिराभिधा ततः / जनित्री श्री' ७श्च देवीच, माता प्रभावती तथा // 27 // पद्मा२० वप्रा२१ शिवा२२ वामा२३, सुमाता त्रिशला२४ऽन्तिमा / श्रीतीर्थङ्करमात णां, नामान्युक्तानि प्रक्रमात् // 28 // . * तीर्थङ्कराणां यक्ष [शासनदेव] नामानि * : गोमुख'श्च महायक्ष,-विमुखो यक्षराट् ततः / तुम्बुरु: कुसुमो यक्षो, मातङ्गो ऽविजयो जितः // 26 // ब्रह्मा'• यक्षेट्' कुमारः१२ षण-मुख:१३ पाताल'४-किन्नरौ५। यक्षो गरुड'.६-गन्धर्वो," यक्षेन्द्र'८श्च कुबेरक:१६ // 30 // वरुणो२० भृकुटि र्यक्षो, गोमेध:२२ पार्श्व 3यक्षपः। मातङ्ग२४ श्चाहतां भक्ताः, क्रमात् शासनरक्षकाः // 31 //