________________ सुशीलनाममालायां व्यक्तः सुधर्म मण्डित',-मौर्यपुत्रा-अकम्पितः / प्रचलभ्रातृ-मेतार्य, -प्रभासा" गणधारिणः // 16 // [युग्मम्] * श्रुतकेवलिनामानि * अन्तिमः केवली जम्बू', स्वामी श्रीवीरशासने / जातोऽथ प्रभवस्वामी', शय्यम्भवाभिध स्तथा // 17 // यशोभद्रश्च सम्भूति -विजयो भद्रबाहुक: / स्थूलभद्रोऽन्तिमश्चैते, श्रुतकेवलिनो हि षट् // 18 // * दशपूर्वधरनामानि र महागिरिः सुहस्ती च, सूरिः श्रीगुणसुन्दरः / श्यामार्यः स्कन्दिलार्यश्च, रेवतीमित्र सूरिपः // 16 // श्रीधर्मा भद्रगुप्त इच, श्रीगुप्तो वज्रसंज्ञकः' / प्रायः सूरीश्वरा जाता, दशैते दशपूर्विणः // 20 // * तीर्थङ्कराणां पितृनामानि * नाभिराड्' जितशत्रुश्च, जितारिः संवरो नृपः / मेघो धरो धराधीशः, प्रतिष्ठो ऽप्रतिमो नृपः // 21 // महासेनो महाराजा, सुग्रीवो वसुधाधिपः / दृढरथो °नृपो विष्णु", सुपूज्यः१२प्रजापतिः // 22 // कृतवर्मा नृपो सिंह-सेनो 4 भानु१५ नरेश्वरः / विश्वसेन स्तथा सूरः", सुदर्शन'श्च कुम्भराट् // 23 //