________________ प्रथमो देवाधिदेवविभागः ___ // अथ प्रथमो देवाधिदेवविभागः // * अर्हन्नामानि * अर्हन्' जिन स्त्रिकालज्ञः, परमेष्ठी जगत्प्रभुः / स्वयम्भू भगवान् शम्भु,- स्तीर्थङ्करो जिनेश्वरः // 8 // सर्वज्ञः'१ सर्वदर्शी'२ च, स्याद्वादी केवलोश्वरः१४ / प्राप्तो' 5 देवाधिदेवो' 6 वै, वीतरागोऽप्यधीश्वरः१८ // 6 // बोधिदो ऽभयदो° पार-गतश्च 21 पुरुषोत्तमः 22 // सार्व२३ स्तीर्थाधिप श्वे माः, संज्ञाः सन्तु शिवप्रदाः // 10 // _* वर्तमान चतुर्विंशतितीर्थङ्कराणां नामानि * श्रीऋषभो'ऽजितो देवः, सम्भव श्वाभिनन्दनः / पञ्चमः सुमतिस्वामी, षष्ठः पद्मप्रभः प्रभुः // 11 // सुपार्श्व: सप्तमः स्वामी, चन्द्रप्रभजिनोऽष्टमः / सुविधिः शीतलस्वामी,' श्रेयांसोवासुपूज्यक:१२ // 12 // विमलोऽनन्त'४-धर्मों५च, शान्तिः कुन्थुः "त्वरो जिनः / मल्लिनाथो जिनेन्द्रश्च, श्रीमुनिसुव्रतो नमिः२१ // 13 // नेमिः२२ पार्थो 33महावीरो,२४ भवादवतु वः सदा / एतस्यामवसपिण्या-चतुर्विशतिरहताम् // 14 // -- * गणधरनामानि * श्रीवीरस्येन्द्रभूतिः' श्री, अग्निभूति द्वितीयकः / वायुभूति' रिति भ्रातृ,-त्रिकं गौतमगोत्रपम् // 15 //