________________ 468 सुशीलनाममालाया नौ स्तरण्यां समाख्यातः प: पाने पवने पथि। वर्णके पस्तथा प्रौढे, पा श्रुते पातरि भवेत् / / 35 / / निष्फले पुष्करे जल्पे, फकारो भय रक्षणे / फंफा वाते फले फेने, फूत्कारे फूरिरिति स्मृतः // 36 / / कलहे विगते कुम्भे बः पद्म वरुणेऽपि स्यात् / भः शुक्ले भ्रमरे दोप्तो, भये भी रितिकथ्यते / / 7 / / विण्णे भं भुवि भू शब्द:, चन्द्रे शिवे विधी च भः / मौलौ च बन्धने भी: स्यात, मा माने वारणेऽव्ययः / / 3 / / प्रस्मच्छन्द द्वितीया मा, मे षष्ठो कथ्यतेऽस्मदः / लक्ष्म्यां मातरि मा शब्दः, यः स्याद् वाते यमेऽपिच / / 3 / / रवौ धातरि यः पुंसि, याने या मातरि श्रियाम् / खटाङ्गेऽपि या शब्द:, कथ्यते पण्डित रिह / / 40 / / रः स्यात् कामे नरे तीक्ष्णे, रामे वैश्वानरेऽपि रः / रा द्रव्ये कनके प्रोक्तः, आश्रये नीरदेऽपि रा / / 41 / / ह: सूर्ये रक्षणे शब्दे. भयेऽपिच प्रयुज्यते / री भ्रान्तौ प्रयुज्येत, लकारश्चलने भवेत् / / 42 // ला दाने लवणे लूश्च, लश्च लूश्च विडोजसि / . दिशायाममृते लः स्यात्, लोः श्लेषे बलयेऽपिच / / 43 / / .