________________ सुशीलनाममालाया इति श्रीतपोगच्छाधिपति - सूरिचक्रचक्रवत्ति * भारतीयभव्यविभूतिचिरंतनयुगप्रधानकल्प-सर्वतन्त्रस्वतन्त्र-श्रीकदम्बगिरि-प्रमुखानेक प्राचीन तीर्थोद्धारक-पञ्चप्रस्थानमयसूरिमन्त्रसमाराधक-शासन सम्राट् - जगद्गुरुभट्टारकाचार्यमहाराजाधिराज - श्रीमद्विजय - नेमिसूरीश्वर * सुप्रसिद्ध पट्टालङ्कार - व्याकरणवाचस्पति-शास्त्र-विशारद-कविरत्न-साहित्यसम्राट्-१ साधिकसप्तलक्षश्लोक प्रमाण नूतन संस्कृत साहित्यसर्जक * परमशासन प्रभावकाचार्य देवेश - श्रीमद्विजयलावण्यसूरीश्वर- पट्टघर-व्याकरणरत्नशास्त्रविशारद-कविदिवाकर-देशनादक्ष - शासनप्रभावकाचार्यदेव - श्रीमद् विजयदक्षसूरीश्वर * पट्टधर-साहित्यरत्न-शास्त्रविशारद-कविभूषण-पञ्चप्रस्थानमयसूरिमन्त्रसमाराधक-शासनप्रभावकाचार्य श्रीमद् विजयसुशील सूरिणा विरचितायांसुशीलनाममालायांषष्ठःसामान्य विभागःसमाप्तः।।६।।